B 36-8 Daśakarmapaddhati

Manuscript culture infobox

Filmed in: B 36/8
Title: Daśakarmapaddhati
Dimensions: 30 x 4.5 cm x 30 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1583
Remarks:

Reel No. B 36/8

Inventory No. 16625

Title Daśakarmapaddhati

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material palm-leaf

State incomplete

Size 30.0 x 4.5 cm

Binding Hole(s)

Folios 30

Lines per Page 5–6

Foliation letter in the left-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1583

Manuscript Features

The margin of several leaves of the MS is damaged with loss of considerable akṣaras.

Excerpts

«Beginning»

❖ oṁ namaḥ sanatkumārāya ||

vivāhakarmā(!) āsanam āhāryohā(!) svasureṇu(!) brūyāt mantra (!) || sādhu bhagavān ās(!) tvām arccya(!)yiṣyāmo bhavantaṃ || jāmātreṇa mantraṃ | oṁ arccaya svasureṇa dvayaviṣṭaramantraḥ || oṁ viṣṭaro vi 3 jāmātreṇa dvayaviṣṭaramantraḥ || variṣṭo ʼsmi samānānāṃm(!) udyatām iva sūryaḥ | I mantram abhitiṣṭhāmi yo mā kaścābhidasati | eka āsana (!) | punar ekapādāsana (!) | svasureṇa mantraḥ | pādyaṃ 3 | tena pādaprakṣālayati mantraḥ || virājo dohosi virājo dohamasīyam ayi pādyo ye virājo dahaḥ || ācamanam || (fol. 1v1–3)


«End»


oṁ viśvavedase namaḥ |

oṁ svāstrāya namaḥ | oṁ pracetase namaḥ | oṁ sahaśrā(!)kṣāya namaḥ | oṁ brahmaṇe namaḥ | oṁ brāhmaṇaputrāya namaḥ | oṁ virūpākṣāya namaḥ | oṃ kṣetrapālāya namaḥ | virūpākṣabalimantraḥ ||

oṁ anājñātaṃ yadā jñātaṃ yat sarvvaṃ kriyate mithaḥ

tat sarvva[ṃ] tvaṃ hi vettha krtākṛta svāhā || ○ || (fol. 30r2–3)


«Colophon»

The colophon does not exist.

Microfilm Details

Reel No. B 36/8

Date of Filming 27-10-1970

Exposures 33

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by NK/RK

Date 19-09-2012

Bibliography