B 36-8 Daśakarmapaddhati
Manuscript culture infobox
Filmed in: B 36/8
Title: Daśakarmapaddhati
Dimensions: 30 x 4.5 cm x 30 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1583
Remarks:
Reel No. B 36/8
Inventory No. 16625
Title Daśakarmapaddhati
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material palm-leaf
State incomplete
Size 30.0 x 4.5 cm
Binding Hole(s)
Folios 30
Lines per Page 5–6
Foliation letter in the left-hand margin of the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1583
Manuscript Features
The margin of several leaves of the MS is damaged with loss of considerable akṣaras.
Excerpts
«Beginning»
❖ oṁ namaḥ sanatkumārāya ||
vivāhakarmā(!) āsanam āhāryohā(!) svasureṇu(!) brūyāt mantra (!) || sādhu bhagavān ās(!) tvām arccya(!)yiṣyāmo bhavantaṃ || jāmātreṇa mantraṃ | oṁ arccaya svasureṇa dvayaviṣṭaramantraḥ || oṁ viṣṭaro vi 3 jāmātreṇa dvayaviṣṭaramantraḥ || variṣṭo ʼsmi samānānāṃm(!) udyatām iva sūryaḥ | I mantram abhitiṣṭhāmi yo mā kaścābhidasati | eka āsana (!) | punar ekapādāsana (!) | svasureṇa mantraḥ | pādyaṃ 3 | tena pādaprakṣālayati mantraḥ || virājo dohosi virājo dohamasīyam ayi pādyo ye virājo dahaḥ || ācamanam || (fol. 1v1–3)
«End»
oṁ viśvavedase namaḥ |
oṁ svāstrāya namaḥ | oṁ pracetase namaḥ | oṁ sahaśrā(!)kṣāya namaḥ | oṁ brahmaṇe namaḥ | oṁ brāhmaṇaputrāya namaḥ | oṁ virūpākṣāya namaḥ | oṃ kṣetrapālāya namaḥ | virūpākṣabalimantraḥ ||
oṁ anājñātaṃ yadā jñātaṃ yat sarvvaṃ kriyate mithaḥ
tat sarvva[ṃ] tvaṃ hi vettha krtākṛta svāhā || ○ || (fol. 30r2–3)
«Colophon»
The colophon does not exist.
Microfilm Details
Reel No. B 36/8
Date of Filming 27-10-1970
Exposures 33
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by NK/RK
Date 19-09-2012
Bibliography